________________
૭૫
दुग्धाम् दुहाताम् दुहताम्
दुह्यताम् दुह्येताम् दुयन्ताम्
है
दुहीय
3 Y. सेक्यन दोग्धु __, ६, दुग्धाम्
दुहन्तु विध्यर्थ.
दुह्याम् दुह्याव दुह्याम दुह्याः दुह्यातम् दुह्यात 'दुह्यात् दुह्याताम्
दुहीवहि दुहीमहि दुहीथाः दुहीयाथाम् दुहीध्वम् दुहीत दुहीयाताम्
दुह्येय दुह्येवहि दुह्येमहि दुह्येथाः दुह्येयाथाम् दुह्येध्वम्
दुह्येत
दुह्येयाताम् दुह्येरन्
दुहीरन्
અનદ્યતનભૂત.
न
a"
अदुह्महि
॥
अदोहम् अदुहि
अदुह्ये अदुह्व अदुह्वहि
अदुद्यावहि अदुह्म
अदुह्यामहि अधोक्-ग अदुग्धाः
अदुह्यथाः अदुग्धम् अदुहाथाम्
अदुह्येथाम् अधुरध्वम्
अदुह्यध्वम् अधोक-ग अदुग्ध
अदुह्यत अदुग्धाम् अदुहाताम्
अदुह्येताम् अदुहन् अदुहत
अदुह्यन्त २. भूण धातु विष् (301 शनी) ॥३पी. કર્તરિ પ્રગ.
ભાવકર્મપ્રગ.
अदुग्ध
*
मई,
આત્મપદ
આત્મપદ.
પરમૈપદ. વર્તમાનકાલ. १ सो पु. सेक्यन वेवेष्मि
वेविष्वः
वेविष्मः वेवेक्षि विष्ठः
वेविषे वेविश्वहे वेविष्महे वेविक्षे वेविषाथे वेविड्ढे
विष्ये विष्यावहे विष्यामहे विष्यसे विष्येथे विष्यध्वे विष्यते विष्येते विष्यन्ते
वेविष्ठ
वेविष्टे
वेवेष्टि वेविष्टः वेविषति
वेविषाते वेविषते