________________
बोबुधिषै
આજ્ઞાર્થ. १ सो पु. अपयन बोबुधिषाणि
--षाव -षाम
--षावहै
::
تم
::
PWW.
बोबुधिष्यै --व्यावहै --प्यामहै --ध्यस्व --प्येथाम् --ध्यध्वम्
-प्यत --ध्येताम् --प्यन्ताम्
--षामहै --षस्व --षेथाम्
-षध्वम् --षत ---षेताम् --षन्ताम्
--षतम --षत --षतु --षताम् --षन्तु
سعي
::
मई
,
૧લે પુ. એકવચન
बोबुधिषेयम्
-घेव
बोबुधिषेय --षेवहि --महि
:
--षेम
न.
تعب
"
बोबुधिष्येय --ध्येवहि ----ध्येमहि --म्येथाः --प्येयाथाम्
-प्येध्वम् --प्येत
--षेथाः
३
—षेयाथाम् ___-षेध्वम्
--षेत --पेयाताम् -षेरन्
३
--षेत्
عب
ध्येयाताम्
७.
--षेताम् --युः
---येरन्
અનતનભૂત.
अबोबुधिषम्
-षाव
अबोबुधिषि --षावहि -षामहि -षथाः
-पः
-षतम्
--षेथाम्
अबोबुधिष्ये
—प्यावहि -घ्यामहि -प्यथाः -व्यथाम् -ध्यध्वम् -ष्यत -ध्येताम् -ष्यन्त
-षध्वम्
-षत
-षत् -षताम् -पन्
-घेताम्
—षन्त
पक्षभूत. ૧લ પુ. એકવચન
કર્તરિગમાં છે તેમ.
मर्ड,
न बोबुधिषांचकार-चकर
--षांचकृव
--षांचकृम , -षांचकर्थ
--षांचक्रथुः -षांचक
बोबुधिषांचने --ष.चकृवहे --षांचकृमहे --षांचकृषे --षांचक्राथे ---षांचकृढ़े
से
"
म,