________________
५० ]
वृत्तमुक्तावल्याम्
यथा-शमलहरण कमलचरण सकलभुवनकुशलकरण ।
मुदितनिखिलसुजनशरण जयसि सततमचलधरण ॥ १७५ ।। सुन्दरीच्छन्दः
नगणभद्वितयीरगणान्वितो भवति यच्चरणः सुखदायकः ।
जयति वृत्तमिदं खलु सुन्दरीत्युदित'नामकमद्भुतभोगिना ॥१७६।। यथा-वनलता न लता पदपल्लवा कमलिनीमलिनीकृतमानसा।
अतनुदा तनुदा तरुमञ्जरी सुमदनो मदनोऽद्य वियोगिनोः ।। १७७ ॥ मायाच्छन्दःचत्वारश्चेन्मञ्जिमभाजो गुरुवर्णा भूयो भाते यत्र भकारो गुरु
युग्मम् । शुद्धौ वक्रौ यत्र च वर्णी क्रमवन्तौ मायावृत्तं तत्खलु गेयं हृतचित्तम्
॥१७८॥ यथा कुञ्ज कुजे कोकिलकान्ता मधुमत्ता भाते कञ्जश्रेणिषु कान्ता मधुमत्ता। भृङ्गाः सङ्गायन्ति रसालं वनभाज कान्तं वामा याति रसालम्बन
भाजम् ॥ १७६ ।। अथ तारकच्छन्द:
सलघुद्वयभत्रितयं गुरुयुग्मं चरणे खलु यस्य भवेदतिरम्यम् ।
वद तारकवृत्तमिदं रमणीयं मधुराक्षरसारसुधारसरुच्यम् ॥ १८० ।। यथा-सविलाससुलासकलागणशाली शिखिपिच्छकिरीटधरो मणिमाली।
वृषभानुसुतामुखकञ्जरताली कलयत्वनिशं कुशलं वनमाली ।।१८१॥ प्रथ कन्दच्छन्दः
भुजङ्गप्रयाताभिधं वर्द्धते यत्र कलामात्रतः शेमुषीविस्तरादत्र।
भवेत्तत्र सुप्राज्ञ कन्देति सन्नाम सदा वृत्तमत्युत्तमं माधुरीधाम ॥१८२॥ यथा-लसन्म गुजाफलोदारहारेण सदाऽमन्दवृन्दाटवीकेलिकारेण ।
मुहुर्जातगोवर्द्धनाद्रिप्रचारेण हृतं मे मनो दिव्यगोपोकुमारेण ॥१८३॥ अथ कमलावली
भादनु सलघुचतुष्टयभद्वय-मस्ति चरणमितिरित्थमनामय ।
सन्तनु ननु कमलावलिनामक-वृत्तमतुलमिदमद्भुतधामक ॥१८४॥ १. द्रुतविलम्बितमिति नामान्तरम् ।