SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ तृतीयो गुम्फः [ ३७ यथा वा त्वत्कनाम । शर्मधाम ।। ६॥ यथा वा-धेहि राम । कण्ठदाम ॥१०॥ अथ मही लगौ धृतौ भवेन्मही ।।११।। यथा-हरिः शिवः । शिवो हरिः ।।१२।। यथा वा-गुरुः पतिमतिर्गतिः ॥ १३ ॥ अथ ताली त्रिर्वः सन्धया । सा ताली विज्ञया ।। १४ ॥ यथा-सानन्दं स्वच्छन्दम् । तं देवं वन्देहम् ॥ १५ ॥ अथ प्रिया मध्यगश्चेल्लघुः । सा प्रिया भण्यते ॥ १६ ।। यथा-सा भवे सारदा । सेव्यतां शारदा ।। १७ ॥ यथा वा राधिकानायकम् । नौमि शंदायकम् ॥ १८ ॥ अथ शशिच्छन्दः लघुद्वौं गुरूचेत् । निरुक्त: शशी सः । १६ ।। यथा-व्रजेशं भजामः । भवे शं व्रजामः ॥ २० ॥ यथा वा नुमस्तं समस्तम् । जगद्यः पुनीते ॥ २१ ॥ अथ रमणच्छन्दः रमणो विहितः । सगणो निहितः ।। २२॥ यथा-भवतश्चरणं, करवै शरणम् ।। २३ ।। यथा वा-कमलाधव हे। भ्रमणं न वहे ।। २४ ॥ पञ्चालच्छन्दः लघ्वन्तमादेहि पञ्चालमाधेहि ॥ २५ ॥ यथा-हेराम मामेहि । भद्राणि मे देहि ।। २६ ।। अथ मृगेन्द्रः गमध्यगणे हि । मृगेन्द्रमवेहि ॥ २७ ॥ यथा-अघानि धुनोहि । गिरीश पुनीहि ।। २८ ।।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy