________________
१६ ]
वृत्तमुक्तावली . 'इडे रन्ते हव्ये काम्ये चन्द्रे ज्योतेऽदिते मरस्वति महि विश्रुति । एता ते अघ्न्ये नामानि देवेभ्यो मा सुक्रतुं ब्रूतात्' ॥ ४२ चतुष्पदा विराट् पङ्क्तिर्यथाअ. ५।४ 'अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपावा। स नः स्योनः सु यजा यजेह देवेभ्यो हव्य, सदमप्रयुच्छन्त्स्वाहा' ।। ४४ अनवसाना महापङ्क्तिः । अ. ६।१७ 'इदमापः प्रवहतावद्यं च मलं च यत् । यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् । आपो मा तस्मादेनसः पवमानश्च मुञ्चतु' ॥ ४४ त्र्यवसाना महापङ्क्तिर्यथा-अ. ३।४३ 'उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । क्षेमाय वः शान्त्यै प्रपद्ये शिव शग्म * शय्योः शय्योः' ॥ महापङ्क्तिर्यथा-अ. ३।१८ इन्धानास्त्वा शत हिमा द्युमन्त” समिधीमहि । वयस्वन्तो वयस्कृत : सहस्वन्तः सहस्कृतम् । 'अग्ने सपत्नदम्भन मदब्धासो अदाभ्यम्' । पङ्क्तिविराड् यथा-अ. १७।७१ 'अग्ने सहस्राक्ष शतमूर्द्धञ्छतं ते प्राणा: सहस्रं व्यानाः । त्व" साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय स्वाहा' ॥ इति पङ्क्तयधिकारः .
त्रिष्टुब् यथा—अ. ४।३७ 'या ते धामानि हविषा यजन्ति ताते विश्वा परिभूरस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरोऽवीरहा प्रचरा सोम दुर्यान्' ।। ४३ उपरिष्टा ज्योतिस्त्रिष्टुब् यथा—अ. १२।१११ 'ऋतावानं महिषं विश्वदर्शतमग्नि" सुम्नाय दधिरे पुरो जनाः । श्रुतकर्ण सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा' ॥ ४२ विराट् त्रिष्टुब् यथा-अ. २।२२ 'सं बहिरङ क्ता हविषा घृतेन समादित्यैर्वसुभिः संमरुद्भिः । समिन्द्रो विश्वेदेवेभिरङक्तां दिव्यं नभो गच्छतु यत्स्वाहा' । ४२ पुरस्ताज्ज्योतिस्त्रिष्टुब् यथा—अ. १७।७४ 'ता" सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्वजन्याम् । यामस्य कण्वो अदुहत्प्रपीना
सहस्रधारां पयसा महीं गाम्' ।। ४३ शुद्धत्रिष्टुब् यथा-अ. २२।२ 'इमामगभ्णन् रशनामृतस्य पूर्व आयुषि विदथेषु कव्या । सा नो अस्मिन्त्सुत आ बभूव ऋतस्य सामन्त्सरमारपन्ती ।। सावित्री त्रिष्टुब् यथा-अ. ८।६ 'वाममद्य सवितर्वाममु श्वो दिवे दिवे वाममस्ममभ्य सावीः । वामस्य हि क्षयस्व देव भूरेरया धिया वाभभाज: स्याम' ।। यवमध्या त्रिष्टुब् यथा- अ. १६।५१ 'मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष प्रायुधं निधाय कृत्ति वसान आ चर पिनाकं बिभ्रदागहि' ॥ इति त्रिष्टुब् जगती यथा-अ. ४।३५ 'नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृत सपर्यत । दूरदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय श सत' ।। ४७ यथा वा-अ. ४।१२ 'श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः ता अस्मभ्यमयक्ष्मा अनमीवा अनागस: स्वदन्तु देवीरमृता ऋतावृधः' । जगती त्रिष्टुब् यथा-- 'उपज्मनु पवेतसे वतर नदीष्वा । अग्ने