________________
६ ]
वृत्तमुक्तावली
ताण्डिन श्राचार्यस्य मते । इति बृहत्यधिकारः ।
पक्तिर्जागतो गायत्री च यथा - 'भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती । गृणाना जमदग्निवत्, स्तुवाना च वशिष्ठवत् ।' पूर्वी वेदयुजी सतः पङ्क्तिः, यथा — जनासो अग्नि दधिरे सहोवृधं हविष्मन्तो विधेम ते, स त्वन्नो अद्य सुमना इहाविता भवा वाजेषु सन्त्यत । विपरीतौ च । समास - षम्ये सतः पङ्क्तिः । यथा - ' स ऋधः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः । तं विश्वे मानुषा युगा : इन्द्रं हवन्ते तविषं यतः स्र ुचः । प्रस्तारपङ्क्तिः पुरतः । पूर्वेण गतार्थमिदम् प्रास्तारपङ्क्तिः परतः । परौ जागतो चेद्यथा - 'अग्नि न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । यज्ञाय स्तीर्णहविषे विषोमहे । क्षीरं पावकशोचिषं विवक्षसे ।' विष्टारपङ्क्तिरन्तः । जागतौ मध्ये चेद्विष्टारपङ्क्तिरूह्या । संस्तारपङ्क्तिर्बहिः मध्ये गायत्रौ चेद्यथा 'पितुभृतो नतंतुमित्सु दानवः । प्रतिदनो यजामसि, उषा अपस्वसुस्तमः । संवर्तयति वर्तन सुजातता ।' अक्षरपङ्क्तिः पञ्चकाश्चत्वारः । यथा 'पश्वानतायुं गुहा च तंतम् । नमो युजानं नमो वहन्तम् । द्वावप्यल्पशः । पञ्चकौ चेद् द्विपदाऽल्पशः पङ्क्तिरूह्या । केचित्तु पञ्चकौ मिलित्वा दशकचतुष्पदा सेत्याहुः । यथा - ' मन्ये त्वा यज्ञियं यज्ञियानाम् । मन्ये ' त्वा च्यवनमच्युतानाम् । मन्ये त्वा सत्त्वनामिन्द्रकेतुम् मन्ये त्वा वृषभं चर्षणीनाम् ।' सा चाल्पशः । एतौ भेदौ क्वचिदेवेत्यर्थः । पदपङ्क्तिः पञ्च । पञ्चकपञ्चभिः पदपङ्क्तिरूह्या । चतुष्कषट्कौ त्रयश्च । चतुष्कषट्को द्वौ पूर्वी तत स्त्रिषु पञ्चाक्षरेषु वा पदपङ्क्तिरूह्या पथ्या पञ्चभिर्गायत्रः । पथ्या पङ्क्तिर्यथा - 'इन्द्राणीमासु नारिषु, सुभगामहमश्रवम् । न ह्यस्या अपरं च न जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ।' इति पङ्क्तयधिकारः ।
जगती षड्भिः । गायत्रैरित्यनुवर्तते । यथा – 'तद्विष्णोः परमं पदम् । सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिधते विष्णोर्यत्परमं पदम् ।' एकेन त्रिष्टुब् ज्योतिष्मती । यथा - 'इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयायधासि । बृहस्पतिभिनदद्रिं विदद्गाः । समुस्त्रियाभिर्वाविशत नरः ।' केचित्तु त्रिष्टुभः प्रत्यासत्तेरेकेन त्रैष्टुभेन त्रिभिर्गायत्रः सेति वदन्ति । तथा जागती । एकेन जागतेन त्रिभिर्गायत्रैज्र्ज्योतिष्मती जगती । केचित्तु एकेन जागतेन चतुर्भिर्गायत्रैः पञ्चपदा सेति वदन्ति । पुरस्ताज्ज्योतिः प्रथमेन । श्राद्येन त्रैष्टुभेन जागतेन वान्यैर्गायत्रः । पूर्वसंज्ञाभ्यां सिद्धौ विशेषसंज्ञार्थम् । मध्ये ज्योतिर्मध्येन मध्येन त्रैष्टुभेन जागतेन वा उभयतो गायत्राभ्यां मध्ये ज्योति - रित्युभे ऊ । इति त्रिष्टुप् जगत्योरधिकारः ।
1
अथान्यविशेषसंज्ञाः। एकस्मिन् पञ्चके छन्दः शङ्कुमती । यदैकः पञ्च