SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पद्यानि ४३-५.] सटीको वृत्तजातिसमुच्चयः आदौ बालै मुक्तायुग्मं विकसितकुवलयनयने भवेत्तु सचामरं पश्चात्को मुग्धे तस्मात् सुमुकुटरसरवपटहैस्तथाप्यपरो रवः। स्पर्श भौवं रत्नं दत्वा वरतनु शशिमुखि सुभगे मया तव कथ्यते मुग्धे भूभृद्युक्तं देयं पुनरैपि नरपतिकटकं भुजंगविजृम्भितम् ॥५०॥ इति वृत्तजातिसमुच्चये कृतशिष्टशिष्टः पञ्चमो नियमः। . [इति पञ्चमो नियमः।] 40 १ रस: AB. २ रवं AB. ३ भूभृयकं चमररस पुनरपि. AB. ४ वृत्तजातिसमुच्चये इति AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy