SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पद्यानि ६५-७०] सटीको वृत्तजातिसमुच्चयः दीसइ पाअए जत्थं गअंदअं। अंतसुवण्णअं - तं ओलंबअं॥ ६८ ॥ [अवलम्बकं] । दृश्यते पादे यस्य गजेन्द्रः। अन्ते सुपर्णस्तदवलम्बकम् ॥ ६॥ गजेन्द्रः सामान्येन चतुर्मात्रः । सुपर्णो मध्यलघुः ॥ ६८॥ पक्खिणाहा इति। पक्खिणाहा दुवे कण्णं पडहरसरवकरं। चाव विहवाहिवं दोसु अ चउप्परं ॥ ६९ ॥ [चतुष्पदं] । पक्षिनाथौ द्वौ कर्णः पटहरेसरवकरम् । चापविहगाधिपती द्वयोश्च [चतुष्पदम् ॥ ६९ ॥ [च]तुष्पदं नाम वृत्तं यस्य प्रथमपादे पक्षिनाथौ द्वौ कर्णश्च भवति । द्वितीय(ये) पटहश्च रवश्च रसश्च करश्च तत् पटहरसरवकरम् । पटहस्त्रिलघुर्गणः । अनन्तरं तृतीय(ये) चतुर्थे च पृथक् चाँपो विहगाधिपतिश्चेति ॥ ६९॥ इयं केवलं चतुष्पदा । युक्तचतुष्पथा(दा)या गाथा(थ)या लक्षणमाह–अवलंबक इति । ओलंबअएकअं(अ)जोइआ जुआ सा चउप्पआ च्छंद । साहमि एक्कअं णाम वजिअं लक्खणे णामं ॥ ७० ॥ गाहा बीअचउप्पअत्थे बाणंतुधयं एक्कआ ॥ [एककं] । अवलम्बकैककयोजिता युता सा चतुष्पदा च्छन्दसि । साधयत्येककं नाम वर्जितं यस्य लक्षणे नाम ॥ ७० ॥ अवलम्बकेनोक्तलक्षणेन एककेन च वक्ष्यमाणेन योजित(ता) द्वाभ्यामन्यतमेन वा युक्ता चतुष्पदा नाम च्छन्दसि भवति तस्यैककं नाम साधयामि । गुणा(त्रिगुण ? )त्रिमात्रेण चैकेणै(नै)व प(पा)देन एककानि रचनीयानि ॥ ७० ॥ • जस्स इति । १ जस्स Com. २ पटहकरसनवकं AB. ३ कापो AB. ४ हेयं AB. ५ साहेइ Com. ६ अवलम्बिकैकयोजिता AB. ७ युक्तश्चतुष्पदानां छन्दसि AB. ८ रचनानि AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy