SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ चैत्यं च कारयेद्धन्यो, जिनानां भक्तिभावितः । तत्परमाणुसंख्यानि, पल्यान्येष सुरो भवेत् ॥९॥ यत्कारितं चैत्यगृह, तिष्ठेद्यावद्दिनानि हि । स तत्समयसंख्यानि, वर्षाणि त्रिदशो भवेत् ॥१०॥ सुवर्णरूप्यपाषाणरत्नलेपमयीमपि । कारयत्यर्हतां मूर्ति, स वै तीर्थकरो भवेत् ॥११॥ अंगुष्ठमात्रामपि यः, प्रतिमां परमेष्ठिनः । कारयेदाप्य शऋत्वं स लभेत्पदमव्ययम् ॥१२॥ धर्मद्रुमूलं स्याच्छास्त्रं, जानन् मोक्षफलप्रदम् । लेखयेद्वाचयेद्यच, श्रृणुयाद् भावशुद्धिकृत् ॥१३॥ लेखयित्वा च शास्त्राणि यो गुणिभ्यः प्रयच्छति । तन्मात्राक्षरसंख्यानि, वर्षाणि त्रिदशो भवेत् ॥१४॥ ज्ञानभक्ति विधत्ते, यो ज्ञानविज्ञानशोभितः । प्राप्नोति स नरः प्रान्ते, केवलिपदमव्ययम् ॥१५॥ निदानं सर्वसौख्यानामनपानं विभावयन् । साधर्मिकाणां वात्सल्यं, कुर्याद् भक्त्या समां प्रति ॥१६॥ वात्सल्यं बंधुमुख्यानां, संसारार्णववर्धनं । तदेव समधर्माणां, संसारोदधितारकम् ॥१७॥
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy