SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उपवासेन यः शुक्लामाराधयति पञ्चमीम् । सार्धानि पञ्चवर्षाणि लभते पंचमीं गतिम् ॥१८॥ उद्यापनं व्रते पूर्णे, कुर्याद्वा द्विगुणं व्रतम् । तपोदिनप्रमाणानि, भोजयेन्मानुषाणि च ॥१९॥ कारयेत्पञ्चपञ्चोच्चैर्ज्ञानोपकरणानि च । पञ्चम्युद्यापने तद्वच्चैत्योपकरणान्यपि ॥२०॥ पाक्षिकावश्यकं तत्त्वं चतुर्दश्यामुपोषितम् । पक्षं विशुद्धं तनुते, द्विधापि श्रावको निजम् ॥ २१ ॥ त्रिषु चातुर्मासिकेषु कुर्यात्षष्ठं तपः सुधीः । अष्ट्रपर्वण्यष्टमीं च तदावश्यकयुक् सृजेत् ॥ २२॥ अष्टकासु सर्वासु, विशेषात् पर्ववासरे । आरंभान् वर्जयेद् गेहे, खंडनापेषणादिकान् ॥ २३॥ पर्वणि श्रृणुयाज्ज्र्ज्येष्ठे, श्रीकल्पं स्वच्छमानसः । शासनोत्सर्पणं कुर्वन्नमारीं कारयेत्पुरे ॥२४॥ श्राद्ध विधाय स्वं धर्मं, नो तृप्तिं तावता व्रजेत् । अतृप्तमानसः कुर्याद्धर्मकर्माणि नित्यशः || २५ | वृषपर्वणि श्रीकल्पं, सावधानः श्रृणोति यः । अंतर्भवाष्टकं धन्यो, लभेत परमं पदम् ॥ २६ ॥ २६
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy