________________
चतुर्दशरज्जुपरि, वासमासादयत्यहो । चतुर्दश्यामाराधयेत्, पूर्वाणि च चतुर्दश ॥९॥
पंच पर्वाण्यमूनीह, फलदानि यथोत्तरम् । तदत्र विहितं श्रेयो, ह्यधिकं फलदं भवेत् ॥१०॥
धर्मक्रियाः प्रकृर्वन्ति, विशेषात् पर्ववासरे। आराधयत्रुत्तरगुणान्, वर्जयेत्स्नानमैथुनम् ॥११॥
विदध्यात्पौषधं धीमान्, मुक्तिवश्यौषधं परम् । तदशक्तौ विशेषेण, श्रयेत्सामायिकं व्रतम् ॥१२॥
च्यवनं जननं दीक्षा, ज्ञानं निर्वाणमप्यहो । अर्हतां कल्याणकानि, सुधीराराधयेत्तथा ॥१३॥
एकस्मिनेकाशनकं, द्वयोर्निर्विकृतं तपः । त्रिष्वाचाम्लं सपूर्वार्द्ध, चर्तुषूपोषितं सृजेत् ॥१४॥
सपूर्वाद्धमु चोपवासमतः पञ्चसु तेष्वपि । पंचभिर्वत्सरैः पूर्यात्, तेषु चोपोषिते सुधीः ॥१५॥
अर्हदादिपदस्थानि, विंशतिस्थानकानि च । प्रकुर्वीत विधिं धन्यस्तपसैकाशनादिना ॥१६॥
ततो विधिध्यानपरो, योऽमून्याराधयत्यहो । लभते तीर्थकृत्राम-कर्माशर्महरं परम् ॥१७॥