SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उदरे कूर्परौ न्यस्य, कृत्वा कोशाकृती करौ । अन्योन्याङ्गुलिसंश्लेषाद्योगमुद्रा भवेदियम् ॥४५॥ पुरोङ्गुलानि चत्वारि पश्चादूनानि तानि तु । अवस्थितिः पादयोर्या, जिनमुद्रेयमीरिता ॥४६॥ मुक्ताशुक्तिसमाकारौ जानुगर्भस्थितौ समौ । ललाटलग्नौ हस्तौ यौ, मुक्ताशुक्तिरियं मता ॥४७॥ नत्वा जिनवरं यायाद्, गदनावश्यकीं गृहम् । अश्नीयाब्दन्धुभिः सार्धं, भक्ष्याभक्ष्यविचक्षणः ॥४८॥ अधौतपादः क्रोधान्धो, वदन दुर्वचनानि यत् । दक्षिणाभिमुखो भुंक्ते, तत्स्याद्राक्षसभोजनम् ॥४९॥ पवित्रांगः शुभे स्थाने, निविष्टो निश्चलः शनैः । स्मृतदेवगुरु ङ्कते तत्स्यान्मानुषभोजनम् ॥५०॥ स्नात्वा देवान् समभ्यर्च्य, नत्वा पूज्यजनान्मुदा । दत्वा दानं सुपात्रेभ्यो, भुंक्ते भक्तं तदुत्तमम् ॥५१॥ भोजने मैथुने स्थाने, वमने दन्तधावने । विण्मूत्रोत्सर्गकाले च, मौनं कुर्यान्महामतिः ॥५२॥ आग्नेयीं नैऋतिं भुक्तौ, दक्षिणां वर्जयेद्दिशम् । सांध्ये ग्रहणकाले च स्वजनादेः शवस्थितौ ॥५३॥ कार्पयं कुरुते यो हि, भोजनादौ धने सति । मन्ये मन्दमतिस्सोऽत्र, देवाय धनमर्जति ॥५४॥ १३
SR No.023432
Book TitleAcharopadesh
Original Sutra AuthorN/A
AuthorCharitrasundar Gani, Kirtiyashsuri
PublisherPukhraj Raichand Parivar
Publication Year1996
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy