________________
नमस्तुभ्यं जगन्नाथेत्यदिस्तुतिपदं वदनः । फलमक्षतपूगं वा, ढौकयेच्छ्रीजिनाग्रतः ॥ ३६ ॥
रिक्तपाणिर्न पश्येत्तु, राजानं दैवतं गुरुम् । नैमित्तिकं विशेषेण, फलेन फलमादिशेत् ॥ ३७॥
दक्षिणवामभागस्थो, नरनारीजनो जिनम् । वन्देतावग्रहं मुक्त्वा, षष्टिं नव करान्विभोः ॥ ३८ ॥
ततः कृतोत्तरासंगः, स्थित्वा सद्योगमुद्रया । ततो मधुरया वाचा, कुरुते चैत्यवन्दनम् ॥ ३९ ॥ उदरे कूर्परौ न्यस्य, कृत्वा कोशाकृती करौ । अन्योन्याङ्गुलिसंश्लेषाद्योगमुद्रा भवेदियम् ॥ ४० ॥
पश्चान्निजालयं गत्वा कुर्यात्प्राभातिकीं क्रियाम् । विदधीत गेहचिन्तां भोजनाच्छादनादिकाम् ॥ ४१ ॥
आदिश्यस्वस्वकार्येषु, बंधून् कर्मकरानपि । पुण्यशालां पुनर्यायादष्टभिर्धीगुणैर्युतः ॥४२॥
शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः ॥ ४३ ॥
श्रुत्वा धर्मं विजानाति, श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति, श्रुत्वा वैराग्यमेति च ॥ ४४ ॥
पंचाङ्गप्रणिपातेन, गुरुन् साधून्परानपि । उपविशेत्रमस्कृत्य त्यजन्नाशातनां गुरोः ॥ ४५ ॥
५