________________
( २८ )
रीयइ य दवदवाए मूढो परिभवइ तह य रार्याणए परपरिवार्य गिण्हइ निठुरभासी विगहसीलो ॥११॥ विज्जं मतं जोगं तेगिच्छं कुणइ भूइकम्मं च । अक्खरनिमित्तजीवी आरंभपरिग्गहे रमइ ॥ १२ ॥ कैज्जेण विणा उगाह--मणुजाणावेई दिवसओ सुअइ । अजियलाभं भुजइ इत्थिनिसिज्जासु अभिरमइ ॥ १३
नित्यं निरन्तरमपध्याने रतस्तत्परः न च प्रेक्ष्य दृष्ट्या विलोक्यवस्तुनो ग्रहणं प्रमार्जना रजोहरणादिकेन प्रमाय वस्तुनो भूमौ स्थापनं, तच्छीलस्तदाचरणस्वभावो नेत्यर्थः ॥
व्या० 'रीयइ य इति' गच्छति 'दवदबाए इति' सत्वरं मूर्खः सन् पराभवति 'तहय इति' तथा 'रायणिपत्ति' ज्ञानादिगुरत्नैरधिका वृद्धास्तान्, तैः सह स्पर्द्धते इत्यर्थः, परेषां परिaratsafarदस्तं गृहाति, निष्ठुरं कठिनं भाषते, इत्येवंशीलः, विकथा राजकथाचास्तासां शीलः स्वभावो यस्य सः ||
व्या० 'बिज्जं इति' विद्यां देवाधिष्ठितां, मंत्रं देवाधिष्ठितं योगीकरणादि, 'तेगिच्छं इति, रोगप्रतिक्रियां करोति, च पुनर्भूतिकर्मेति रक्षाद्यभिमंत्र्य गृहस्थेभ्यः समर्पयति. अक्षरशब्देन लेखकानामक्षर विद्याप्रदानं, निमित्तं शुभाशुभयोर्लग्नबलेन प्रकाशनं, तेन जीवतीत्येवंशीलः आरम्भः पृथिव्याद्युपमद्देः परिग्रहोsaकोपकरणरक्षणं, तत्र रमते तत्रासक्त इत्यर्थः ॥
,
अव
व्या० ' कज्जेण इति' कार्येण विना निरर्थकमित्यर्थः, ग्रहं स्थित्यर्थमनुज्ञापयति, गृहस्थानां भूमिकां ज्ञापयित्वा मुञ्चतीत्यर्थः, दिवसे स्वपिति निद्रां करोति आर्यिकाया लाभं साध्वीलब्धमाहारं भुनक्ति, स्त्रीणां निषद्या आसनानि, तत्राभिरमते, स्त्रीणामुत्थानानन्तरं तत्कालमेव तत्र तिष्ठतीत्यर्थः ॥