________________
जो उवगरणे बउसो सो धुवइ अपाउसेवि वत्थाइं । इच्छइ य लहयाई किंचि विभूसाइ भुंजइ य ॥३॥ तहपत्तदंडया ईघ म सिणेहकयते । धारे विभूसाए बहुं च पत्थेइ उवगरणं ॥४॥ देहैबउसो कज्जे करचणनहाइ विभूसेइ । gasो विइमो इड्रिं इच्छा परिवारभिइयं ॥ ५ ॥ पंडिच्चतेवाइकथं जसं च पत्थेइ तम्मि तुस्साई य । सुहसीलो नय बाढं जयइ अहोरन्तकिरियासु ॥६॥
ऽपि पञ्चधा तद्यथा- - साधूनामकृत्यमेतदिति जानन् कुर्वनाभोगकुशः १ । अजानन कुर्वन्ननाभोगबकुशः २ । मूलगुणैरुत्तरगुणैश्च संवृतः कुर्वन् संवृत्तवकुशः ३ । असंवृतः कुवन्नसंवृतत्रकुशः ४ । नेत्रनासिकामुखादिमलापनयनं कुर्वन् सूक्ष्मो भवति ५ ॥ २ ॥
१ उपकरणे यो बकुशो भवति, सोऽप्रावृष्यपि वस्त्राणि धावयति, इच्छति च श्लक्ष्णानि' सूक्ष्माणि वखाणि किश्चिद 'विभूषायै' विभूषार्थ समुपभुङ्क्ते च ॥ ३ ॥
२ तथा पात्रदण्डकादि घृष्टं खरपाषाणादिना, मृष्टं श्लक्ष्णपा पाणादिना सुकुमालं कृतं, तथा स्नेहादिना कृततेजस्कं धारयति 'विभूषायै' विभूषार्थ, बहु च प्रार्थयते उपकरणं ||४|| ३ देहब कुशः 'अकार्ये' कार्याभावेऽशुचि नेत्रविकारादि बिना करचरणनखादिकं विभूषयति । उपकरणशरीरवकुशी द्विfarastra परिवार प्रभृतिकामृद्धि इच्छति ॥ ५ ॥
४ पाण्डित्य तपआदिकृतं यशश्च प्रार्थयते । 'तस्मिन् ' यशसि जाते सति 'तुष्यति' हृष्यति । सुखशीलः न च बाढं यतdsaiरात्रं 'क्रियासु' धर्मानुष्ठानेषु ॥ ६ ॥