________________
१३८
[सुयणदुजणसहावविवेयणु घई मायहे विभसइ, चडप्फडतहं चम्महि-मासाइं असइ त्ति । होउ काएण सरिसु, णिच्च-करयरण-सीलो छिड्ड-पहारि व्व । तहे वायसो हि करयरेंतो पउत्थ-वइयाणं होइ हिययरो, छिड्डेहिं च आहारमेत्तं विलुपइ । खलो घई पउत्थ-वइयाकुलबालियाणं विज्झ-संपायणेहिं दुक्ख-जणउ, अच्छिड्डे वि १५ जीविअं विलुपइ । जाणिउ खरो जइसउ, सुयण-रिद्धि-दसणे झिज्झइ निलज्जो, महल्लेणं च सद्दे उल्लवइ । तहे रासहो हि ऽइमुत्तय रिद्धि-महल्लं असिउ न तीरइ त्ति चित्तए झिज्झइ, अविभाविज्जंत-अक्खरं च उल्लवइ । खलु घई आयहो किर महल्ल-रिद्धि जायल्लिअत्ति मच्छरेण झिज्झइ । २० पयड-दोस-खरालावं च उल्लवइ। अवि काल-सप्पु जइसउ, छिड-मग्गण-वावडो कुडिल-गइ-मग्गो व्व । तहे भुयंगमो हि पर-कयाई छिड्डाई मग्गइ, सव्वहा पोट्टेण च कसइ । खलो घई सई जे कुणइ छिड्डाइ, थड्ढो व भमइ । चिंते, खलु मातरम् अपि भवति क्लेशपीडितानां चर्मास्थिमांसानि अश्नाति इति । भवतु काकेन सदृशः, नित्यकलकलनशीलः छिद्रप्रहारी इव । तयोः वायसः हि कलकलायमानः प्रोषितपतिकानां भवति हितकरः छिद्रेषु च आहारमात्रं विलुम्पति। खलः खलु प्रोषितपतिकाकुलबालिकानां भेदसंपादनैः दुःखजनकः अछिद्रे अपि जीवितं विलुम्पति । ज्ञातः खरः यादृशः, सुजनऋद्धिदर्शने क्षीयते निर्लज्जः महता शब्देन च उल्लपति। तयोः रासभः हि अतिमुक्तकमृद्धिमहान्तं अशितुं न तीरयतीति चित्ते क्षीयते; अविभाव्यमानाक्षरं च उल्लपति । खलः खल्लु अस्य किल महर्द्धिः जाता इति मात्सर्येण क्षीयते, प्रकटदोषखरालापं च उल्लपति । अपि कालसर्पः यादृशः,छिद्रमार्गेण व्यापृतः कुटिलगतिमार्गः इव । तयोः भुजंगमो हि परकृतानि छिद्राणि मार्गयति, सर्वथा उदरेण च कर्षति । खलः खलु स्वयमेव करोति छिद्राणि, स्तब्धः इव भ्रमति ।