________________
॥ षष्ठमुद्धरणम् ॥
[धणवाल । ] ॥ बंधुयत्तें चत्तहो भविसत्तहो तिलय-दीवि हिंडी ॥
चंद-प्पहु जिणु हियवइ धरिवि जासु पहावि विमल-मइ
पुणु कहमि जेम भविसत्तु णिरु' तिलय-दीवि लाहउ लहर अहो जिणु अंचहु मै परु वंचहु इंदिय खंचहु सुरकिउ संचहु बंधु यत्तु कुल-कित्ति-विणासु गउ वोहित्थई लेवि हयासु भविसु वि सरि कर-चलण धुएवि जाम एइ वर-कमलइ लेवि ५ ताम ण कोइ वि पिक्खइ तित्थु विभिउ मणि अ-मुणिय-कज्जत्यु सुण्णउ तं परसु ण सुहावई' कमलई मिल्लिवि उम्मुहुं धावइ पिक्खइ ताम समुद्दि वहंतइ धुय-धय वडइं ताइं जल-जंतई १. णरु । २. सुहाइ (द. गु.) । |
[धनपालः।] ॥ बंधुदत्तेन त्यक्तस्य भविष्यदत्तस्य तिलकद्वीपे पर्यटनम् ।।
(१) चंद्रप्रभं जिनं हृदये धृत्वा यस्य प्रभावेन विमलमतिः
पुनः कथयामि यथा भविष्यदत्तः निश्चितं तिलकद्वीपे लाभ लभते ॥ अहो जिनं अर्चत मा परं वश्चयत इंद्रियाणि कर्षत सुकृतं संचिनुत बंधुदत्तः कुलकीर्तिविनाशः गतः प्रवहणानि लात्वा हताशः भविष्यः अपि सरसि करचरणान् धावित्वा यावत् आयाति वरकमलानि लात्वा तावत् न कमपि प्रेक्षते तत्र विस्मितः मनसि अज्ञातकार्यार्थः शून्यः तं प्रदेशः न सुखयति कमलानि मुक्त्वा उन्मुखः धावति प्रेक्षते तावत् समुद्रे वहन्ति धूतध्वजपटानि तानि जलयन्त्राणि .