________________
वसुएवघरच्चाउ]
(८) एत्तहिं सुदरु महि विहरंतउ विजय णयरु सहसा संपत्त दिट्ठउ णंदण वणु तहिं केहउ महुं भावइ रामायणु जेहउ जहिं चरति भी यर रयणी-यर चउ-दिसि उच्छलंति लक्खण-सर सीय-विरहि संकमइ णहतरु घोलिर-पुच्छु स-रामउ वाणरु णीलकंठु णच्चइ रोमचिउ अज्जुणु जहिं दो संसिचिउ ९७ णउले सो जिज णिरारिउ सेविउ भायरु किं ण उकालु वि भाविउ' इय सोहइ उववणु णं भारहु विल्लिहिं सछण्णउ रवि-भा-रहु जहिं पाणिउ णीयत्तगि सोहइ जडहो अणंगइ को किर पयडइ तहिं असोअ-तलि सो आसीणउ सूद दीहर-पंथे रीणउ णं वणु लय-दल-हत्यहिं विज्जइ पयलिय-मुह-धिभहि णं रंजइ १०२ चल-जल-सीयरेहिं णं लिंचइ णिवडिय-कुसुमोहे णं अचइ साहा-बाहहि णं आलिंगइ परिमलेण णं हियवए लग्गइ १. ण्णउ । २. भायउ ।
(८) अत्रान्तरे सुन्दरः मयां विहरन् विजयनगरं सहसा संप्राप्तः दृष्टं नंदनवनं तत्र कीदृशं मह्यं रोचते रामायणं यादृशं यत्र चरन्ति भीकराः रजनीचराः चतुर्दिशासु उच्छलन्ति लक्ष्मणस्वराः सीता (शैत्य ) विरहेण संक्राम्यति नभोऽन्तरे घूर्णितपुच्छः सरामः वानरः नीलकंठः नृत्यति रोमाञ्चितः अर्जुनः यत्र द्रोणेन संसिक्तः नकुलेन सः एव निश्चयेन सेवितः भ्राता किं न कस्यापि भावुकः इति शोभते उपवनं यथा भारतं वल्लीभिः संछन्नं रविभारहम् यत्र पानीयं नीचत्वेन निपतति जडं अनंगेन कः किल प्रकटयति तत्र अशोकतले सः आसीनः सुभगः दीर्घपथेन रीणः यथा वनं लतादलहस्तैः वीजयति प्रगलितमुखधर्मभिः यथा रञ्जयति चलजलशीकरैः यथा सिंचति निपतितकुसुमौघेन यथा अर्चति शाखाबाहुभिः यथा आलिङ्गति परिमलेन यथा हृदये लगति