________________
७४
[ बलपण्डु घिद्धिगत्थु मणि धण्णु स-कंचणु धिद्धिगत्तु महिला-यणु जोव्वणु जहि महु मणहो कोउ संबज्झइ जहिं महु पासिउ पट्टणु डज्झइ । जहि महु पासिउ जउ-कुलु णासइ जहि महु पासिउ सयलु वि तासर तर्हि किं णिवसिएण णिमिसेक्कु वि विसएहिं वेयारिउ जइ लोक्कु वि भट्टि जाउ गिह-धम्मु असारउ णाणा विह-दुक्खह हकारउ सव्व-पयारे कलुण-रसाहिउ वरि' अरहंतु देउ आराहिउ मुत्ति रमणि-रस-भर उम्माहिउ............ भल्लउ एहु दस-वावाऽलंकिउ स-सुउ स-भज्जउ सो दिक्वकिस"२४५ ॥घत्ता॥ पुणु णिवेइउ गउ पुव्व-देसु अ-सहतउ
तव-माहप्पेण थिउ णिय-सरीरु सोसंतउ ॥
(२०)
महेला ताम जरा-सुओ वि वसुएवं'-मण-पियारो
डोल्लइ णिय-मणेण पुणु पुणु वि जर-कुमारो ॥
१. पयारे + + कलणु + + वारि । २. वसुएवसुउएव । घिन घिगस्तु मणिं धान्यं सकाञ्चनं धिर धिगस्तु महिलाजनं यौवनं यत्र मम मनसः कोपः संबध्यते यत्र मम पार्श्वतः पट्टनं दह्यते यत्र मम पावतो यदुकुलं नश्यते यत्र मम पार्श्वतः सकलमपि त्रस्यति तत्र किं निवसितेन निमेषमेकमपि विषयैर्विकारितो यदि लोकोऽपि भ्रष्टिं यातु गृहधर्मः असारः नानाविधदुःखानामाकारकः सर्वप्रकारेण करुणरसाधिको वरमर्हन् देवः आराधितः मुक्तिरमणीरसभरोन्माथितः .... .... .... .... भद्रकः एषः दशवातालंकृतः ससुतः सभार्याकः सः दीक्षाङ्कितः" ॥त्ता।। पुनः निर्विण्णः गतः पूर्वदेशमसहमानः तपोमाहात्म्येन स्थितः निजशरीरं शुष्यन् ।।
(२०) ॥ हेला ॥ तावज्जरासुतोऽपि वसुदेवमनःप्रियकरः
दोलायते निजमनसा पुनः पुनरपि जरत्कुमारः ।।