________________
૧૬૧
श्रीविचारपञ्चाशिका
अथ सम्मूच्छिमनरगत्यागतिमाहनेरइयदेवअगणीवायु य, वज्जिय असंखजीवाओ। सेसा सव्वेऽवि जिया, मुच्छिममणुएसु गच्छंति ॥ ३१ ॥ नेरइयदेवजुयला, वज्जिय सेसेसु जीवठाणेसु । मुच्छिमनराण गमणं, सव्वेऽवि अ पढमगुणठाणी ॥३२॥
अवचूरिः- नारकदेवाग्निवायून् वर्जयित्वाऽसङ्ख्यजीविनश्च वर्जयित्वा शेषाः संसारस्था जीवाः सम्मूच्छिममनुष्येषु गच्छन्ति व्रजन्ति ॥३१।। नारकदेवयुगलधार्मिकान् वर्ज्जयित्वा शेषेषु जीवस्थानेषु सम्मूच्छिमनराणां गमनं स्यात् । सर्वेऽपि मिथ्यादृष्टयोऽन्तर्मुहूर्त्तभवस्थितिका मुहूर्तपृथक्त्वकायस्थितिकाश्चेति ॥३२॥
अथ पर्याप्तिस्वरूपमाहआहार सरीरिंदिय, ऊसासे वय मणे छ पज्जत्ती। चउ पंच पंच छप्पिय, इगविगलामणसमणतिरिए ॥३३॥ गब्भयनरनरएसुं, छप्पिय पज्जत्ति पंच देवाणं । जं तेसि वयमणाणं, दोऐहवि पज्जत्ति समकालं ॥३४॥ उरलविउव्वाहारे, छण्हवि पज्जत्ति जुगवमारंभो। तिण्हं पढमिगसमए, बीआ अंतोमुहुत्तिआ हवइ ॥ ३५ ॥ पिहु पिहु असंखसमइय, अंतमुहुत्ता उरालि चउरोऽवि । पिहु पिहु समया चउरो, हुंति (तह) विउव्वियाहारे ॥ ३६ ॥ छण्हवि सममारंभो, पढमा समएण अंतमुहु बीया। तितुरिय समए समए, सुरेसु पण छट्ठ इगसमए ॥ ३७ ॥
१. 'निरएसु' इत्यपि । २. 'दुवेऽवि' इत्यपि । ३. 'तह' इति पदमत्रावश्यं भवेत्, अवचूामुपलब्धेः । एतदभावे तु च्छन्दोभङ्गः स्यात् ।