SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ४० श्रीदेहस्थितिस्तवः निरय गुरु सतणुदुगुणा, दुहावि अंगुलअसंखभागऽनिले। गेविज्जणुत्तर विणा, गुरु जोअणलक्ख सुरनरए ॥११॥ अपज दुहा पज लहुतणु, सव्वत्थवि मुच्छनर लहुगुरूवि। अपरित्तिगिदिपजतणु, गुरूवि अंगुलअसंखंसो ॥१२॥ सुहुमापज्जनिगोए, लहुतुणु अंगुलअसंखभागि तओ। नवसु असंखगुणा, सुहुमअपजपवणग्गिजलमहिसु ॥१३॥ थूलअपजानिलानल-जलभूऽणंतेसु तस्समपरित्ते। सुहुमनिगोए पजलहु-असंख अपजपजगुरु अहिआ॥१४॥ सुहुमानिलपजलहुतणु-अपजपजुक्कोसतणु विसेसहिआ । सुहुमग्गिपज्जलहुतणु, असंख अपजपजगुरु अहिआ॥१५॥ इह सुहुमजले तह, सुहुमपुढविथूलानिले अ थूलग्गी । थूलजले थूलमही, थूलनिगोए अतणुमाणं ॥१६॥ १. यथा सप्तमनरकपृथिव्यां (१०००) धनूंषि गुरुरित्यन्यास्वपि द्विगुणत्वम्। ग्रैवेयकाऽनुत्तरेषु, उत्तरवैक्रियस्याऽसद्भावात्। नरए' इति-नरेषु, नरकेषु पुरा प्रोक्तत्वात् ॥ ११ ॥ २. अपर्याप्तेषु पूर्वोक्तेष्वनुक्तेषु च द्विधा, जघन्योत्कृष्टभेदादङ्गुलाऽसङ्ख्ये यांशः । पर्याप्तेषु लघ्वी (तनूः) सर्वत्रापि गतिचतुष्टयसर्वभेदेष्वङ्गुलासङ्ख्येयांशः । सा च लब्धिपर्याप्तानां प्रारम्भे सम्भाव्यते । प्रत्येकतरून् विना शेषैकेन्द्रियभेदेषु सर्वेषु पर्याप्तेषु गुरुरपि अङ्गुलाऽसङ्ख्याततमांशः । अपिशब्दाल्लघ्व्यपि ॥ १२ ॥ ३. द्वादशगाथायां सङ्क्षपेणाभिधानात्तदेवाग्रतनगाथाभिविवृणोति ॥१३॥ ४. अपर्याप्तप्रत्येके लघ्वी देहस्थितिरियम् । गुा अग्रे वक्ष्यमाणत्वात् ॥१४||
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy