________________
श्रीलोकनालिद्वात्रिंशिका
૧૯૭
इअ पयरलिहिअवग्गिअ-संवट्टिअलोगसारमुवलब्भ । सुअधम्मकित्तिअं तह, जयह जहा भमह न इह भिसं ॥ ३२ ॥
॥ इति श्रीलोकनालिद्वात्रिंशिका समाप्ता ॥
अवचूरि : - भो लोका ! इत्यमुना प्रकारेण प्रतरलिखितवर्गितसंवर्तितलोकस्य सारं तत्त्वं श्रुतधर्म्मकीर्त्तितं सिद्धान्तोक्तमुपलभ्य सम्प्राप्य तथा यतत (ध्वं) यत्नं कुरुत यथेहास्मिन् लोके भृशमत्यर्थं न भ्रमत
॥ ३२ ॥
॥ इति श्रीलोकनालिद्वात्रिंशिकावचूरिः समाप्ता ॥
આ સંપૂર્ણ પુસ્તકમાં જિનાજ્ઞાવિરુદ્ધ કંઈ પણ લખાયુ હોય તો તેનું ત્રિવિધે ત્રિવિધે ‘મિચ્છામિ દુક્કડમ્' દઉં છું.