SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ (४६७). अथ कण्ड्वादिगणः। चरण , वरण गतौ पृ. २२३ चुरण चौर्ये कण्डूग् गात्रविघर्षणे तुरण स्वरायाम् महीङ् पूजायाम् मुरण धारणे पोषणे च वल्गु पूजा-माधुर्ययोः गद्गद् वाक्स्खलने असु, असम् उपतापे च एला, केला, खेला विलासे लेंट , लोट् धौत्यें दीप्तौ लिट् अल्पकुत्सनयोः इरस् , इरज, इरग् ईर्ष्यार्थाः लाट जीवने उषम् प्रभातीमावे हृणीङ् लज्जा-रोषयोः वेद् धौत्य स्वप्ने च रेखा श्लाघासादनयोः मेधा आशुग्रहणे पृ. २२४ कुषुम् क्षेपे द्रवस् परिताप-परिचरणयोः मगध् परिवेष्टने तिरस् अन्तर्धी नीच दास्ये अगद् नीरोगत्वे तन्तस्, पम्पस् दुःखे उरस् बलायें सुख, दुःख तस्क्रियायाम् तरण गती सपर पूजायाम् पयस् प्रसृतौ अरर आराकर्मणि सम्भूयस् प्रभूतमावे मिषन् चिकित्सायाम् अम्बर, सम्मर सम्भरणे मिष्ण उपसेवायाम् इति कण्ड्वादिगणः। इषुध् शरधारणे - समाशोऽयं धातुपाठः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy