________________
अथणि उपयाचने पदणि गतौ संग्रामणि युद्धे शर, वीरणि विक्रान्तो सत्रणि संदानक्रियायाम् स्थूलणि परिबृंहणे गर्वणि माने गृहणि ग्रहणे कुहणि विस्मापने युजण संपर्चने लीण् द्रवीकरणे
पृ. १८२ प्रीगण तर्पणे धूगण कम्पने वृग्ण आवरणे . जण वयोहानौ चीक, शीकण आमर्षणे मार्गण अन्वेषणे प्रचण् सम्पर्चने रिचण् वियोजने च बचण भाषणे
( ४९५)
अर्चिण पूजायाम् । वृनैण् वर्जने मृनौण शौचालङ्कारयोः कठुण शोके क्रथ, अर्दिण् हिंसायाम
पृ. १८३ वदिण् भाषणे छदण् अपवारणे आङः सदण् गतौ मानण् पूजायाम् तपिण् दाहे आप्लण् लम्भने ईरण क्षेपे मृषिण तितिक्षायाम् शिषण असर्वोपयोगे धृषण् प्रप्सहने हिसुण हिंसायाम् गर्हण विनिन्दने षहण मर्षणे
इति चुरादिगणः।
ET