________________
पृ. १३७ अशौटि व्याप्ती
इति स्वादयः।
(४४४) | खिदंतु परिघाते पिशत् अवयवे रिं, पित् गतौ धित् धारणे क्षित् निवासगत्यो
त् प्रेरणे मृत् प्राणत्यागे
पृ. १४२ कृत् विक्षेपे गत् निगरणे
अथ तुदादिगणः। तुर्दीत् व्यथने
पृ. १३८ क्षिपीत् प्रेरणे भ्रस्जीत पाके
पृ. १३९ दिशीत अतिसनन कृषीत् विलेखने मुलंती मोक्षणे
पृ. १४० विचीत् क्षरणे विलंती लाभे लुप्लंती छेदने लिपीत् उपदेहे
लिखत् अक्षरविन्यासे जर्च, झर्चतू परिभाषणे त्वचत् संवरणे ऋचत् स्तुती
ओख्रश्चौत् छेदने ऋछत् इन्द्रियप्रलयमूर्तिमावयोः विछत् गतो
पृ. १४३ उछत् विवासे - प्रछत् ज्ञीप्सायाम् ।
कृतैत् छेदने