________________
इंक् स्मरणे
(४३७) - पृ. ८४ .| ख्यांक प्रथ(कथाने ज्वर रोगे
प्रांक पूरणे चल कम्पने
मांक माने ह्वल हमल चलने ज्वल दीप्तौ च वृत घटादयः । इति भ्वादिगणः ।
प. <<
वींक् प्रजनकान्त्यसनखादने च अथ अदादिगणः। धुक् अभिगमने अदं, प्तांक मक्षणे , पुंक् प्रसवैश्वर्ययोः
तुंक वृत्तिहिंसापूरणेषु भांक दीप्तौ
| युक् मिश्रणे यांक प्रापणे : ... । णुक् स्तुतौ बांक् गतिमन्धनयोः
पृ. ८९ ष्णांक शौचे .
स्नुक् प्रस्नवने श्रांक पाके......
टुक्षु, रु, कुंक् शब्दे. द्रांक् कुत्सितमतौ
रुदृक् अश्रुविमोचने पांक रक्षणे
भिष्वपंक शये : लांक आदाने दांव लवने
। अन, श्वसक् प्राणने
क्ष्णुक् तेनने