________________
(४२८)
कूल आवरणे शूल रुजायाम् तुल निष्कर्षे पूल संघाते मूल प्रतिष्ठायाम् फल निष्पत्तौ
फुल्ल विकसने चुल्ल हावकरणे चिल्ल शैथिल्ये च पेल, फेल, शेल, षेल, सेल, वेहल, सल, तिल, तिल्ल, पल्ल, वेल्ल गतो केल, वेल, खेल, वेल, चेल, स्खल चलने खल संचये च श्वल, श्वल्ल आशुगतौ गल अदने पूर्व, पर्व, मर्व पूरणे गर्व अभिनिवेशे ष्ठिवू, क्षिवू निरसने
जीव प्राणधारणे पीव, मीव, तीव, नीव स्थौल्ये पिवु, मिवु, निवु सेचने हिवु, दिवु, जिवु प्रीणने
पृ. ५२ इबु व्याप्तौ च अव रक्षण-गति-कान्ति-प्रीतितृप्ति-अवगमन–प्रवेश-श्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादहनभाववृद्धिषु कश शब्दे मिश, मश रोषे च शश प्लुतिगतो णिश समाधी दृशं प्रेक्षणे दंशं दशने
पृ. ५३ घुष शब्दे खूष प्रसवे ऊष रुनायाम्