________________
(४२९)
पृ. ४२ खाह मक्षणे बद स्थैर्ये खद हिंसायां च गद व्यक्तायां वाचि रद विलेखने णद क्ष्विदा अव्यक्ते शब्दे अर्द गति-याचनयोः नर्द, गर्द, गर्द शब्दे तर्द हिंसायाम्
पृ. ४३ कर्द कुत्सिते शब्दे खद दशने अदु बन्धने इदु परमैश्वर्य विदु अवयवे णिदु कुत्सायाम्
कदु, दु, क्लदु रोदनाह्वानयोः स्कन्दं गतिशोषणयोः पिधू गत्याम्
पृ. ४४ षिधौ शास्त्रमाङ्गल्ययोः शुन्ध शुद्धौ स्तन, धन, ध्वन, चन, स्वन, वन शब्दे वन, पन भक्तो कनै दीप्ति-कान्ति-गतिषु गुपौ रक्षणे
पृ. ४५ तप, धूप संतापे रप, लप, जल्प व्यक्ते वचने जप मानसे च
पृ. ४६ चप सान्त्वने षप समवाये सृप्लं गतौ चुप मन्दायाम् तुप, तुम्प, त्रुप, त्रुम्प, तुफ,
टुनदु समृद्धौ
चद् दीप्त्याहादयोः क्लिदु परिदेवने प्रदु चेष्टायाम्