________________
( १९९ )
व्यञ्जनादेरेकस्त्रराद् गत्यर्थात् कुटिले एवार्थे धातोर्यङ् भवति । कुटिलं व्रजति वात्रज्यते । वात्रजाञ्चक्रे । वात्रनिषीष्ट । अवात्रजि - 1 ष्यत । अवावजिष्ट । अन्यत्र भृशं व्रजतीत्येव वाक्यम् ।
गृलुपसदचरजपजभदशदहो गर्थे । ३ । ४ । १२ ॥
एभ्यो धातुभ्यो ऽर्थे एव यङ् प्रत्ययो भवति । गर्हितं गिलति जेगिल्यते । जेगिलाञ्चक्रे । अजेगिलिष्ट । लोलुप्यते । लोलुपष्यते । अलोलुपष्ट । सासद्यते । असासद्यत । सासदाञ्चक्रे । सासदिष्यते । असास दिष्यत । असासदिष्ट ।
चम्फलाम् । ४ । १ । ५३ ।
एषां यङन्तानां धातूनां द्वित्वे सति पूर्वस्य मुरन्तो भवति । उकार उच्चारणार्थः ।
तिचपात्यातोऽनोदुः । ४ । १ । ५४ ।
यङन्तानां चरफलां तादौ च प्रत्यये परे उपान्त्यस्याकारस्य उर्भवति, तस्य च ओत्त्वं न भवति । चञ्चूर्यते । चञ्चुराञ्चक्रे । अचञ्चुरिष्ट । पम्फुल्यते । पम्फुलाञ्चक्रे । अपम्फुलिष्ट ।
1
जपजभदहदशभअपशः । ४ । १ । ५२ ।
एषां यङन्तानां धातूनां द्वित्वे सति पूर्वस्य मुरन्तो भवति । जञ्जप्यते । अजञ्जपिष्ट । दन्दह्यते । अदन्द हिष्ट । दन्दश्यते । अदन्द शिष्ट । बम्भज्यते । अबम्भजिष्ट । पम्पश्यते । अपम्पशिष्ट ।