________________
( १९३ )
7
घति । अमुमुषिषीत् कित्त्वान्न गुणः । स्वप् - सुषुप्सति । सुषुप्सेत् । सुषुप्सतु । असुषुप्सत् । सुषुप्साञ्चकार । सुषुप्स्यात् । सुषुप्सिता । सुषुप्सिष्यति । असुषुप्सीत्। ऋ- अरिरिषति । अरिरिषेत् । अरिरिषतु । आरिरिषत् । अरिरिषाञ्चकार । आरिरिषीत् । स्मि - सिस्मयिषते । असिस्मयिषत । सिस्मयिषाञ्चक्रे । असिस्मयिषिष्ट । पूङ्-पिपविषते । पिपविषेत । पिपविषताम् । अपिपविषत। अपिपविषिष्ट । अञ्-अञ्जिजिषति । अञ्जिजिषाञ्चकार । आञ्जिनिषीत् । अशौ-अशिशिषते ! आशिशिषत । अशिशिषाञ्चक्रे । आशिशिषिष्ट । कृ - चिकरिषति, चिकरीषति । चिकरिषेत्, चिकरीषेत् । अचिकरीषत् । चिकरीषाञ्चकार । अचिकरीषीत् । गृ-जिगरीषति, जिगरिषति, जिगलिषति | जिगरीषतु । अजिगरीषत् । जिगरीषाञ्चकार । अजिगरीषीत् । दृड्दिदषिते । आदिदरिषते । आदिदरिषेत । आदिदरिषताम् । आदिदरिषत । आदिदरिषिषीष्ट । आदिदरिषिष्ट । धृङ्-दिवरिषते । दिवरिषेत । दिवरिषताम् । अदिवरिषत । दिधरिषिता । अदिधरिषिष्ट । दिव्
I
1
इवृधभ्रस्जदम्भश्रियूणुभरज्ञपिस नितनिपति
वृद्दरिद्रः सनः । ४ । ४ । ४७ ।
इवन्ताद् ऋधादिभ्यः ऋदन्तेभ्यश्च धातुभ्यो दरिद्रश्च सन आदिरि वा भवति ।
उपान्त्ये । ४ । ३ । ३४ । नाम्युपान्त्यस्य धातोः परेऽनिट् सन् विद्वद् भवति !
13