SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ (१५) अथ तनादिगणः। यानुबन्धास्तनादयः । तनूयी विस्तारे — कृग्तनादेः' इति कर्तरि शिति परे उप्रत्यये 'उग्नोः' इति अक्ङिति परे गुणे तनोति तनुतः तन्वन्ति । तनोषि तनुथः तनुथ । तनोमि । ' वम्य"विति वा ' इति तनुवः, तन्वः तनुमः, तन्मः। तनुते तन्वाते तन्वते । तनुषे तन्वाथे तनुध्वे । तन्वे तनुवहे, तन्वहे तनुमहे, तन्महे । तनु'यात् तनुयाताम् तनुयुः । तनुयाः तनुयातम् तनुयात । तनुयाम् तनुयाव तनुयाम । तन्वीत तन्वीयाताम् तन्वीरन् । तन्वीथाः तन्वीयाथाम् तन्वीध्वम् । तन्वीय तन्वीवहि तन्वीमहि । तनोतु, तनुतात् तनुताम् तन्वन्तु । तनु, तनुतात् तनुतम् तनुत । तनवानि तनवाव तनवाम । तनुताम् तन्वाताम् तन्वताम् । तनुष्व तन्वाथाम् तनुध्वम् । तनवै तनवावहै तनवामहै । अतनोत् अतनुताम् अतन्वन् । अतनोः अतनुतम् अतनुत । अतनवम् अतनुव, अतन्व अतनुम अवन्म । अतनुत अतन्वाताम् अतन्वत । अतनुथाः अतन्वायाम् अवनुध्वम् । अतन्वि अतनुवहि, अतन्वहि अतनुमहि, अतन्महि । ततान तेनतुः तेनुः । तेनिथ तेनथुः तेन । ततान, ततन तेनिव तेनिम । तेने तेनाते तेनिरे । तेनिषे तेनाथे तेनिध्वे । तेने तेनिवहे तेनिमहे । तन्यात् तन्यास्ताम् तन्यासुः । तन्याः तन्यास्तम् द्वन्यात्त । तन्याप्तम् तन्यास्व तन्यास्म । तनिषीष्ट तनिषीयास्ताम् तनिषीरन् । तनितासि । तनितासे । तनिष्यति । तनिष्यते । अतनिष्यत् । अतनिष्यत । अतानीत् , अतनीत् अतनिष्टाम् अतनिषुः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy