SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ( -१३७ ) T 1 अस्तेय | अस्तेष्टि । अशौटि व्याप्तौ । अश्नुते । अनुवीत । अश्नुताम् । आश्नुत । आनशे आनशाते आनशिरे । अशिषीष्ट, अक्षीष्ट । अशितासे, अष्टासे । अशिष्यते, अक्ष् । आशिष्यंत, आक्ष्यत । आशिष्ट आशिषाताम् आशिषत | पक्षे आष्ट आक्षाताम् आक्षत । आष्ठाः आक्षाथाम् । ' सोधि वा ' इति सिज्लुकि 'यजसृज' - इत्यादिना षत्वे 'तृतीयस्तृतीयचतुर्थे' इति उत्वे ' तवर्गस्य' इत्यादिना धो ढत्वे आड्वम् । आक्षि आक्ष्वहि आक्ष्महि । इत्यात्मनेपदं समाप्तम् । इति स्वादयः समाप्ताः । अथ तुदादिगणः । तानुबन्धास्तुदादयः । तुदींत् व्यथने । तुदादेः शः । ३ । ४ । ८१ । एभ्यः कर्तरि विहितं शिति शप्रत्ययो भवति । तुदति तुदतः तुदन्ति । तुदसि तुदः तुद । तुद्रामि तुदावः तुदामः । तुदते तुदेते तुदन्ते । तुसे तुदेथे तुध्वे । तुदे तुदावहे तुदामहे । तुदेत् तुताम् तुदेयुः । तुदेः तुदेतम् तुदेत । तुदेयम् तुदेव तुदेम । तुदे देयाताम् तुरन् । तुदेथाः तुदेयाथाम् तुदेध्वम् । तुदेय तुदेवहि तुदेमहि । तुदतु, तुदतात् तुदताम् तुदन्तु । तुद, तुदात्
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy