________________
(१३५)
अस्मृणोत् । सस्मार सस्मरतुः सस्मरुः । सस्मर्थ । स्मर्यात् । स्मर्ता । स्मरिष्यति । अस्मरिष्यत् । अस्मार्षीत् । शक्लंट् शक्तौ । शक्नोति । अशक्नोत् । शशाक शेकतुः शेकुः । शेकिथ, शशक्थ । शक्यात् । शक्तासि । शक्ष्यति । अशक्ष्यत् । अशकत् अशकताम् अशकन् । तिक तिग षघट् हिंसायाम् । तिक्नोति । अतिक्नोत् । तितेक । अतेकीत् । तिग्नोति । तितेग । अतेगीत् । सघ्नोति । सघ्नुयात् । सनोतु । असघ्नोत् । ससाय सेघतुः सेयुः। सेघिय । सध्यात् । सघिता । सघिष्यति । असघिध्यत् । असाधीत् , असवीत् । राधं साधंट संसिद्धौ । राध्नोति राध्नुतः राध्नुवन्ति । राध्नोषि राध्नुथः राध्नुय । राध्नोमि राध्नुवः राध्नुमः । राध्नुयात् । राध्नोतु । अराध्नोत् । रराध रेषतुः रेधुः । रेधिय रेषथुः रेध । राध्यात् । राद्धा। रात्स्यति । अरात्स्यत् । अरात्सीत् अराद्धाम् अरात्सुः । साध्नोति । साध्नुयात् । साध्नोतु । असाप्नोत् । ससाध । साध्यात् । साद्धा । सात्स्यति । असात्स्यत् । असात्सीत् असाद्धाम् असात्सुः । ऋधूट वृधौ । ऋध्नोति । आर्नोत् । आनर्ध आनृधतुः आनृधुः । ऋध्यात् । अर्धिता । अधिष्यति । आर्धिष्यत् । आर्धीत् । आप्लंट व्याप्तौ। आप्नोति । आप्नुयात् । आप्नोतु । आप्नोत् । आप आपतुः आपुः । आपिथ। आप्यात् । आप्ता । आपस्यति । आप्स्यत् । लदित्त्वादङि आपत् आपताम् आपन् । आपः । तृपट प्रीणने । तृप्नोति । अतृप्नोत् । ततर्प ततृपतुः ततृपुः ।