SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ अपारीत् । हूस्वोऽपि पृ पिपति पिपृतः पिप्रति इत्यादयः । ऋक् गतौ इयर्ति इय॒तः इयूति । इयर्षि इयूथः इयूथ । इयर्मि इयुवः इयूमः । इयूयात् । इयत्, इतात् इयताम् इयतु । इयहि । इयराणि इयराव इयराम । ऐः ऐय॒ताम् ऐयरुः । ऐ: ऐय॒तम् ऐयत । ऐयरम् ऐयुव ऐयूम । आर आरतुः आरुः । आरिथ । ' क्ययङाशीर्ये ' अर्यात् । अर्ता । अरिष्यति । 'सर्त्यर्तेर्वा ' आरत् आरताम् आरन् पक्षे आर्षीत् आर्टाम् आर्युः । इति द्वादौ परस्मैपदं समाप्तम् । अथात्मनेपदम् । ओहां गतौ । निहीते निहाते जिहते । बिहीषे निहाये निहीध्वे। जिहे निहीवहे जिहीमहे । निहीत जिहीयाताम् जिहीरन्। निहीताम् निहाताम् जिहताम् । जिहै जिहावहै जिहामहै । अनिहीत भनिहाताम् अजिहत । अजिहीथाः अजिहाथाम् अजिहीध्वम् । अजिहि अनिहीवहि अजिहीमहि । जहे जहाते जहिरे । जहिले। हासीष्ट । हाता । हास्यते । अहास्यत । अहास्त अहासाताम् महासत । माक् मानशब्दयोः । मिमीते मिमाते मिमते । मिमीषे मिमाथे मिमीध्वे । मिमे मिमीवहे मिमीमहे । मिमीत मिमीयाताम् मिमीरन् । मिमीताम् मिमाताम् मिमताम् । अमिमीत अमिमाताम् अमिमत । ममे ममाते ममिरे । मासीष्ट । मातासे । मास्यते । अमास्यत । अमास्त । इत्यात्मनेपदं समाप्तम् ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy