________________
( ८४ )
हिंसायाम् । चचान चेनतुः चेनुः । अचानीत्, अचनीत् । ज्वर रोगे । जज्वार । अज्वारीत्, चल कम्पने । चचाल चेलतुः चेलुः । अचालीत् । ह्वल हमल चलने । ज्वल दीप्तौ च ।
इति भ्वाद्यन्तर्गणघटादेः समाप्तौ समाप्तो भ्वादिगणः ।
अथ अदादिगणः ।
कानुबन्धा अदादयः । अदं प्सां भक्षणे । वर्जनाद् नात्र शव् । अत्ति अत्तः अदन्ति । असि अत्थः अत्थ । अद्मि अवः अद्मः । अद्यात् अद्याताम् अद्युः । अद्याः अद्यातम् अद्यात / अद्याम् अद्याव अद्याम । अतु, अत्तात् अत्ताम् अदन्तु । हुधुटो हेर्धिः । ४ । २ । ८३ ।
होडन्ताच्च परस्य हेर्भिर्भवति । अद्धि, अत्तात् अत्तम् अत्त । अदानि अदाव अदाम |
अदश्वाद् । ४ । ४ । ९१ ।
अत्ते रुदादिपञ्चकाच्च दिस्योः शितोरादिरड् भवति । आदत् आत्ताम् आदन् । आदः आत्तम् आत्त । आदम् आद्व आद्म । परोक्षायां नवा । ४ । ४ । १८ ।