SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ अड् धातोरादिस्तिन्यां चामाङा । ४।४।२९ । ... ह्यस्तन्यामद्यतन्या क्रियातिपत्तौ च परे धातोरादिरडू भवति । न तु माङो योगे । अ+भू+अ+दि इति स्थिते गुण अभवद् , अभवताम्, अभवन् । अभवः, अभवतम् , अभवत । अभवम्, अमवावं, अभवाम । एताः शितः । ३।३।१०। वर्तमाना सप्तमी पञ्चमी ह्यस्तनी एताः शितो भवन्ति शकारानुबन्धा वेदितव्या इत्यर्थः । तेन जुहोतीत्यादयः सिद्धाः । परोक्षे।५।२।१२। । मूतनिधानपरोक्षार्थाद् धातोः परा परोक्षा भवति । परोक्षा णव , अतुस् , उस्, थव , अथुस्, अ, गंव, व, म । ए, आते, इरे; से, आथे, ध्वे; ए, वहे, महे । ३।३।१२। - एते णवादयः प्रत्ययाः परोक्षासज्ञा भवन्ति, पाणिनीये तु लिटसंज्ञा । भू+णव् इति स्थिते णकारवकारौ णिद्वित्कार्ययों। द्विर्धातुः परोक्षा प्राक्तु स्वरे स्वरवियः। ४।१।१। परोक्षायां ङ च प्रत्यये धातुर्द्धिर्भवति । स्वर दौ द्वित्वनिमित्ते प्रत्यये परे तु स्वरस्य क र्यात् प्रमेव । भू+भू+अ इति स्थिते द्वितीयतुर्ययोः पूर्वी । ४।१। ४२ । धातोद्वित्वे सति पूर्वस्य हिती स्व याने आयपूर्यस्य च
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy