________________
(१०)
. अ. पा. सु. पृ. सपिण्डे वयःस्थानाधिके जीवद्वा। ६ । १। ४ । १६२ सपूर्वात प्रथमान्ताद् वा ।२ । १ । ३२ । ९५ सप्तमी चा वमागे निर्धारणे ।२ । २ । १०९ । १२० सप्तमी शौण्डायै । ३ । १ । ८८ । १३७ सप्तम्यधिकरणे
। २ । २ । ९५ । ११९ सप्तम्याः
। ७ । २ । ९४ । २२८ ममयात् प्राप्तः समर्थः पदविधिः । ७ । ४ । १२२ । १२९ समानादमोऽमः . ।१ । ४ । ४६ । २६ समानानां तेन दीर्घः ।१ । २ । । ९ समानानामर्थेनैकः शेषः । ३ । १ । ११८ । १५१ समूहार्थात् समवेते । । ४ । ४६ । १९५ सम्प्रोन्नेः संकीर्ण-समीपे । ७ । १ । १२५ । २१२ सम्रानः क्षत्रिये ।६।।। १०१ । १६९ सर्वादिविष्वगदेवाद-न्यो ।३ । २ । १२२ । ७१ सर्वादेः सर्वाः ।२ । २ । ११९ । १२५ सर्वादेः स्मैस्मातौ । १ । । ७ . २९ सर्वोशसङ्ख्याध्ययात् । ७ । ३ । ११८ । १५९ सर्वोमयाभिरिणा तसा ।२ । २ । ३५ । ११५ सस्य शषौ
।१ । ३ । १५ । ६१