________________
अ. पा. सू. पृ. अत आः स्यादौ जस्भ्याम्ये । १ । ४ । १ । २६ अत इञ्
। ६ । १ । ३१ । १६६ अतः स्यमोऽम् । १ । । १७ । ४९ अतोऽति रोरुः । १ । ३ । २० । २२ अतोऽनेकस्वरात् । ७ । २ । ६ । २२१ अतोऽहस्य
। २ । ३ । ७३ । १५९ अत्र च
। ७ । १ । ४९ । २०६ अदसो दः सेस्तु डौ ।२ । १ । ४३ । ७८ अदीर्घाद् विरामैकव्यञ्जने ।१ । ३ । ३२ । ७ अदूरे एनः
। ७ । २ । १२२ । २३२ अदेतः स्यमोलुक् । १ । ४ । ४४ । २८ अदोमुमी
। १ । २ । ३५ । १२ अधरापराच्चात् ।७ । २ । ११८ । २३१ अधणूतस्वाद्याशसः । १ । १ । ३२ । ९७, अधातुविभक्तिवाक्यमर्थवन्नाम । १ । १ । २७ । २४ अधातूदृदितः
।२ । ४ । २१ १०१ अधेः शीङ्स्थास आधारः ।२ । २ । २० । १२१ अध्यात्मादिभ्य इकण् । ६ । ३ । ७८ । १८६ अनक्
।२।१। ३ । ६६ अनडुहः सौ
। १ । ४ । ७२ । ५६