________________
( १९६ )
अकारान्ताद् व्यञ्जनान्ताच्च परस्य सप्तम्याः कृदन्तं उत्तर"पढ़ें परे तम्पुरुष समासे लुब् न भवति । स्तम्बेरमः । कर्णेजपः ।
मनिहुतम् ।
अपो य-योनि-प्रति-चरे । ३ । २ । २८ ।
अस्मात् परस्य सप्तम्या यप्रत्यये योनि - मति-चरेषु चोत्तरपदेषु लुब् न भवति । अप्सु भवः असभ्यः । अप्सुयोनिः । अप्सुमतिः । अप्सुचरः । 'मध्यादन्ताच्च सप्तम्या गुरौ परे कुरा न - वाच्यः' मध्ये गुरुः । अन्तेगुरुः ।
अमूर्धमस्तकात् स्वाङ्गादकामे । ३ । २ । २२ । मूर्ध - मस्तकवर्जितात् स्वाङ्गवाचिनोऽद्द्व्यन्जनात् परस्याः सप्तम्याः कामवर्जित उत्तरपदे परे लुब् न स्यात् । उरसिलोम | शिरसिशिखः । उदरेमणिः । कण्ठे कालः ।
पश्यद् - वाग् दिशो हर - युक्ति - दण्डे । ३ । २ । ३२ ।
हर - युक्ति - दण्डे उत्तरपदे एभ्यः परस्या षष्ठ्या लुब्न भवति । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः । ' देवानांप्रिय इत्यटुव् निपात्यः' ।
ऋदुदित्तरतमरूपकल्पब्रुवचे लड्गोत्रमतहते वा
ह्रस्वश्च । ३ । २ । ६३ ।
परतः स्त्रीलिङ्ग ऋदुदित् शब्दस्तरादिप्रत्यये बुवादावुत्तरपदे च परे ह्रस्वान्तः पुंवञ्च वा भवति । पचन्तितरा, पचत्तरा, पचन्ती