________________
° vowwe
(33) व्याकुलेनापि मनसा
४४२ १ व्याघ्रस्य चोपवासेन सुभाषितरत्नभांडागार. ४०८ १ व्याजृम्भमाणवदनस्य व्याघव्यालभुङ्गग सुभाषितरत्नसंदोह. ४१५ १८ व्योमनि शम्वा कुरुते सुभाषितरत्नभांडागार. ३७० १३
श शकटं पञ्चहस्तेन
सूक्तिमुक्तावली. ३३६ १५ शंके पुरः स्फुरति कोमल पाश्वचरित्र.. शतेषु जायते शूरः
२९० ० शत्रुञ्जयादिस्यमादि सूक्तिमुक्तावली. शत्रुञ्जये जिने दृष्टे शनैः पुरा विकृतिपुरस्सरं सुभाषितरत्नसंदोह. १०५ १३ शमदमभक्तिविहीन काव्यमाला प्रथम गुच्छक. ३६२ २२ शमयति यशः क्लेशं सुभाषितरत्नभांडागार. ४१४ १६ शमो दमस्तपः शौचं पुराण.
१४० १० शय्यातलादपि तु कोऽपि आत्मानुशासन. . २७६ शरीरिणः कुलगुरु सुभाषितरत्नसंदोह. शरीरिणाममुखशतस्य
१०५ १५ शशिनि खलु कलंक:
४२६ शशी दिवसधूसरो
४२६ शासनात् त्राणशक्तेश्च ज्ञानसार.
४८० शास्त्रज्ञोऽपि धृतवतोऽपि अध्यात्मकल्पद्रुम. २७८ शास्त्रावगाहपरिघट्टन - सूक्तिमुक्तावली.
३०८ शास्त्रे पुरस्कृते तस्माद् ज्ञानसार. शास्त्रोक्ताचारकर्ताच
४८१ ७ शिरसा सुमनस्सङ्गा --- --- पार्श्वनाथचरित्र.
२०१ १० शिष्यपशिष्यावलीद नरवर्मचरित्र.
६६ ५२ शीतातपायान्न मनागपीह अध्यात्मकल्पद्रुम. २५७ ७ शीलं प्रधानं नकुलं
पुराण. शुचिदम्भः शमदम्भ. काव्यमाला प्रथम गुच्छक. ३५८ ६
a
०
०
Mar 20 2 2
४८०