________________
१७
अष्टमपरिबेद. त्तमा, साह लोगुत्तमा, केवलिपन्नत्तो धम्मो लोग त्तमो । चत्तारि सरणं पवजामि, अरिहंते सरणं पव जामि, सिझे सरणं पवजामि, साह सरणं पव जामि, केवलिपन्नत्तं धम्म, सरणं, पवजामि ॥"
यह पाठ तीन वार पढे । पी गुरुके वचनसें अष्टादश (१०) पापस्थानकोंको वोसरावे यथा. ___“॥ सवं पाणाश्वायं पच्चरकामि । सवं मुसावायं पच्चरकामि । सवं अदिन्नादाणं प० । सवं मेहुणं प। सत्वं परिग्गहं प० । सत्वं राइनोश्रणं प० । सवं कोहं प० । सवं माणं प० । सवं मायं प० । सवं लोहं प० । पिऊं प० । सवं दोसं कलहं अनरकाणं अरहरईपेसुन्नं परपरिवायं मिबादसणसवं श्च्चेश्थाई अहारस पावठाणाशं सुविहं तिविहेणं वोसिरामि अपबिमम्मि ऊसासे तिविहं तिविहेणं वोसिरामि॥"
पीजे गीतार्थगुरु, श्रीयोगशास्त्रके पांचमे प्रकाशके कथनसें, और कालप्रदीपा दिशास्त्रके कथनसें, ग्ला नके श्रायुका क्षय जानके (जक्तप्रत्याख्यानप्रकीर्णक शास्त्रमें लिखा है कि, यदि को तथ्यज्ञानी कहे, अथवा को सम्यग्दृष्टी देवता कहे कि, अमुकदि न तेरा अवश्य मरण है, तबतो अपना संहनन तिबल जानके यावत् जीवका अनशन करना. परंतु, जो कोइ मरणदिनके निश्चयविना यावत् जीवका अनशन करे, करावे, सो आत्मघाती साधुश्रावक
१०३