________________
श्रष्टमपरिछेद.
G०१ सुरपतिहृदयावतीर्णमंत्रप्रचुर, कलाविकलप्रकाश नावन् ॥ जिनपतिचरणानिषेककाले, कुरु बृहती वर विघ्न विप्रणाशम् ॥१॥
“॥ ॐ गुरो इह शेषं पूर्ववत् ॥” इति गुरु पूजनम् ॥ ७॥
निजनिजोदययोगजगत्रयी, कुशल विस्तरकारण तां गतः ॥ नवतुकेतुरनश्वरसंपदां, सततहेतुरवारि तविक्रमः॥१॥ __“॥ ॐ केतो हा शेषं पूर्ववत् ॥” इति केतु पूजनम् ॥ ए॥
कृष्ण सितकपिलवर्ण, प्रकीर्णकोपासितांघ्रियुग्मस दा॥ श्रीक्षेत्रपाल पालय, नविकजनं विघ्नहरणेन॥१॥
“ ॥ ॐ क्षेत्रपाल इह शेषं पूर्ववत् ॥” इति देत्रपालपूजनम् ॥ १०॥ __ पीडे गंध, पुष्प, अक्षत, धूप, दीपसे पूर्व कहे मंत्रोंसेंही जिनप्रतिमाकी पूजा करे. पीछे हाथमें वस्त्र लेके वसंततिलकावृत्तपाठ पढे।
त्यक्त्वाखिलार्थवनितादिकनूरिराज्य निःसंगतामुपगतो जगतामधीशः ॥ निगुर्जवन्नपि स वमणि देवदूष्य
मेकं दधाति वचनेन सुरेश्वराणाम् ॥१॥ यह पढके वस्त्र चढावे. इत्ति वस्त्रपूजा ॥ पीछे नानाविध खाद्य, पेय, लक्ष्य, लेह्यसंयुक्त
१०१