________________
gou
अष्टमपरिवेद. तबक्रहस्तधृतसंगतसप्तदीप, ।
मारात्रिकं नवतु सप्तमसझुणाय ॥२॥ यह पढके श्रारात्रिकावतारण करे. ॥ विश्वत्रयत्नवैर्जीवैः, सदेवासुरमानवैः ॥ चिन्मंगलं श्रीजिनेजात्, प्रार्थनीयं दिने दिने ॥१॥
यन्मंगलं नगवतः प्रथमाईतः श्री, संयोजनैः प्रतिबनूव विवाहकाले ॥ सर्वासुरासुरवधूमुखगीयमानं । सर्वर्षिनिश्च सुमनोनिरुदीर्यमाणम् ॥२॥ दास्यंगतेषु सकतेषु सुरासुरेषु । राज्येर्हतः प्रथमसृष्टिकृतो यदासीत् ॥ सन्मंगलं मिथुनपाणिगतीर्थवारि।
पादाभिषेक विधिनात्युपचीयमानम् ॥३॥ यधिश्वाधिपतेः समस्ततनुनृत्संसार निस्तारणे । तीर्थे पुष्टिमुपेयुषि प्रतिदिनं वृध्धिं गतं मंगलम् ॥ तत् संप्रत्युपनीतपूजन विधौ विश्वात्मनामर्हतां । नूयान्मंगलमयं च जगते खस्त्यस्तु संघाय च ॥४॥
इन चारों वृत्तोंकरके मंगल प्रदीप करे. । पीले शक्रस्तव पढे ॥ इति कल्पोक्त जिनपूजन विधि.
॥अथ स्नात्र विधि ॥ अथ अतिशय अईन्नक्तिवाला श्रावक, नित्य, वा पर्वदिनमें, वा कीसी कार्यातरमें, जिनस्नात्र कर नेकी श्छा करे, तिसका विधि यह है ।