________________
अष्टमपरिछेद.
६७ अरिहंते कित्तस्सं, चवीसंपि केवली ।।" यह एक वाचना.॥१॥ . पी श्रेणिकरकेही बारां (१२) आचाम्ल कर ने. तिसके अंतमें तीन गाथाकी वाचना.॥ यथा ॥
॥ उसनम जियं च वंदे,संजवमनिणंदणं च सुम च।पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदेशसुवि हिं च पुप्फदंतं, सीअल सिजंस वासु पुऊंच॥ विमल मणंतं च जिणं,धम्मं संतिंच वंदामि ३। कुंथं अरंच मलिं, वंदे मुणि सुव्वयं नमिजिणं च ॥वंदामिरिहनेमि, पासं तह व माणं च ॥ यह दूसरी वाचना.॥२॥ ___पी तिस श्रेणिकरकेही तेरा (१३) श्राचाम्ल करने. तिसके अंतमें तीसरी वाचना ॥ यथा ॥
॥ एवं मए अनिथुथा, विहुयरयमला पहीणजर मरणा ॥ चनवीसंपि जिणवरा, तिथ्ययरा मे पसीयंतु । ५। कित्तियवंदियमहिया, जे ए लोगस्स उत्तमा सिका । श्रारुग्गबोहिलानं समाहिवरमुत्तमं दिंतु । ६ । चंदेसु निम्मलयरा, श्राश्च्चेसु अहियं पयास यरा । सागरवरगंजीरा, सिझा सिकिं मम दिसंतु ॥७॥” यह तीसरी वाचना. ॥३॥ इति चतुर्विं शतिस्तवोपधानम् ॥५॥
अथ श्रुतस्तवका उपधान कहते हैं। नंदि, दो पूर्ववत् । प्रथम दिने एकजक्त, दूसरे दिन उपवास, तीसरे दिन एकजक्त,पीजे श्रेणिकरके पांच आचाम्ल