________________
अष्टमपरिवेद. ६५ जयी, श्रादिमो नयी, आदिमः शिल्पी, आदिमो विछान्, आदिमो जल्पकः, आदिमः शास्ता, आदि मो रौः, श्रादिमः सौम्य, श्रादिमः काम्यः, आदि मः, शरएयः, आदिमो दाता, आदिमो वंद्यः, आदि मः स्तुत्यः, श्रादिमो ज्ञेयः, श्रादिमो ध्येयः, आदि मो नोक्ता, श्रादिमः सोढा, श्रादिम एकः, आदि मोऽनेकः, आदिमः स्थूलः, श्रादिमः कर्मवान् श्रादिमोऽकर्मा, श्रादिमो धर्मवित्, श्रादिमोऽनुष्टे यः, श्रादिमोऽनुष्ठाता, आदिमः सहजः, श्रादिमो दशावान् श्रादिमः सकलत्रः, श्रादिमो निःकलत्रः, श्रादिमो विवोढा, आदिमः ख्यापकः, श्रादिमो झापकः, श्रादिमो विरः, आदिमः कुशलः, श्रादि मो वैज्ञानिकः, आदिमः सेव्यः, आदिमोगम्यः, श्रादिमो विमृश्यः, श्रादिमो विम्रष्टा, सुरासुरनरोरग प्रणतः, प्राप्त विमलकेवलो यो गीयते, सकलप्राणि गणहितो, दयाखुरपरापेदापरात्मा, परंज्योतिः, परं ब्रह्मा, परमैश्वर्यनाक्, परंपरः, परापरो, जगत्तमः, सर्वगः, सर्व वित्, सर्व जित्, सर्वीयः, सर्वप्रकास्यः सर्ववंद्यः, सर्वपूज्यः, सर्वात्माऽसंसारोऽव्ययोऽवार्यवी यः, श्रीसंश्रयः, श्रेयः, संश्रयः, विश्वावश्यायहृत् , संशयहृत्, विश्वसारो, निरंजनो, निर्मम्मो, निकलं को, निःपाप्मा, निःपुण्यः, निर्मना, निर्वाचा, निर्देहो, निःसंशयो,निराधारो,निरवधिःप्रमाणं,प्रमेयं,प्रमाता,