________________
अष्टमपरिवेद.
६५५
आदेश ही कहना, समादेश अनुज्ञा यह दोनों न कहने । 'कर्त्तव्यं' कहना, 'कारायितव्यं' अनुहा तव्यं 'यह न कहने । तदपी उपनीत हाथ जोम के कहे. । 'हे जगवन् ! आदिश्यतां व्रतादेशः।' तब गुरु आदेश करे अर्थात् व्रतादेश कथन करे । तहां प्रथम ब्राह्मणप्रति व्रतादेश कहते हैं. यथा ॥
॥मूलम् ॥ परमेष्ठिमहामंत्रो विधेयो हदये सदा ॥ निग्रंथानां मुनीडाणां कार्य नित्यमुपासनम् ॥१॥ त्रिकालमहत्पूजा च सामायिकमपि त्रिधा ॥ शक्रस्तवैस्सप्तवेलं वंदनीया जिनोत्तमाः ॥३॥.. त्रिकालमेककालं वा स्नानं पूतजलैरपि ॥ मद्यं मांसं तथा दौडं तथोउंबरपंचकम् ॥३॥ श्रामगोरससंपृक्तं छिदलं पुष्पितौदनम् ॥ संधानमपि संसक्तं तथा वै निशि नोजनम् ॥४॥ शूछान्नं चैव नैवेद्यं नाश्रीयान्मरणेऽपि हि ॥ प्रजार्थे गृहवासेऽपि संलोगो न तु कामतः ॥ ५॥
आर्यवेदचतुष्कं च पठनीयं यथाविधि ॥ कर्षणं पाशुपाट्यं च सेवावृत्तिं विवर्जयेः॥६॥ सत्यं वचः प्राणिरदामन्यस्त्रीधनवर्जनम् ॥ कषायविषयत्यागं विदध्याः शौचनागपि ॥७॥ प्रायः दत्रियवैश्यानां न जोक्तव्यं गृहे त्वया ॥ ब्राह्मणानामाईतानां जोजनं युज्यते गृहे ॥ ७ ॥