________________
६५०
जैनधर्मसिंधु. वामेपासे बैगके, सर्व जगत्में सार, महा श्रागम रूप दीरोदधिका माखण, सर्ववांतिदायक, कड़प सुम कामधेनु चिंतामणिके तिरस्कारका हेतु, निमे षमात्र स्मरण करनेसें मोदका दाता, ऐसें पंचपरमे ष्ठिमंत्रको गंधपुष्पपूजित शिष्यके दक्षिणकानमें तीनवार सुणावे पीछे तीनवार तिसके मुखसे उच्चा रण करावे ॥ यथा ॥
"॥ नमो अरिहंताणं । नमो सिसाणं । नमो श्रायरियाणं । नमो जवसायाणं । नमो लोए सब साहूणं ॥” पीछे उपनेयको मंत्रका प्रत्नाव सुणावे.॥ तद्यथा ॥ सोलससु अकरेसु, इकिकं अस्करं जगुजोअं॥ नवसयसहस्स महणो, जम्मि हिउँ पंच नवकारो॥१॥ थंने जलं जलणं चिंतियमत्तो पंच नवकारो॥ अरिमारिचोरराउलघोरुवसग्गं पणासे॥२॥ __एकत्र पंचगुरुमंत्रपदादराणि । विश्वत्रयं पुनरनं तगुणं परत्र ॥ यो धारये किल तुलानुगतं ततोऽपि । वंदे महागुरुतरं परमेष्टिमंत्रम् ॥ ३॥ ये केचनापि सुखमाद्यरका अनंता । सत्सर्पिणीप्रनृतयः प्रययुर्वि वर्ताः ॥ तेष्वप्ययं परतरः प्रथितः पुराऽपि । लब्ध्व नमेव हि गताः शिवमत्र लोकाः ॥ ४॥ जग्मुर्जि नास्तदपवर्गपदं यदैव । विश्वं वराकमिदमत्र कथं विनास्मान् ॥ एतद्विलोक्य जुवनोकरणाय धीरैः।