________________
अष्टमपरिछेद. ६७
आर्यवेदमंत्रो यथा ॥ " अर्ह । जीवोसि । जीवतत्त्वमसि । प्राण्यसि । प्राणोसि । जन्मासि । जन्मवानसि । संसार्यसि । संसरन्नसि । कर्मवानसि । कर्मबद्धोसिानवज्रांतोसि। जव बिज्रमिषुरसि । पूर्णाङ्गोसि । पूर्णपिएकोसि । जा तोपाङ्गोसि । जायमानोपांङ्गोसि । स्थिरो जव नन्दि मान् लव । वृधिमान् नव । पुष्टिमान् नव । ध्यात जिनो नव । ध्यातसम्यक्त्वो नव । तत्कुर्या येन न पुनर्जन्मजरामरणसंकुलं संसारवासं गर्नवासं प्रा नोषि। अह , ॥"
इस मंत्रकरके दक्षिणहाथमें धारण करे कुशाग्र तीर्थोदक बिज्योंकरके गर्जवंतीके शिर और शरीर ऊपर सातवार सींचन करे.। तदपीजे पंच परमेष्ठिमंत्र पठनपूर्वक दंपतीको आसनसें उगयकरके, जिनप्र तिमाके पास जाके शक्रस्तव पाठ करके जिनवं दन करवावे. । यथाशक्ति फलमुखा वस्त्र स्वर्णादि जिनप्रतिमाके आगे ढोबे. तदपी गर्नवंती वसंप त्तिके अनुसार वस्त्रागरण अव्य सुवर्णादिदान गुरुको देवे। तदपी गुरु, पतिसहित गर्जवंतीको आशीर्वाद देवे. यथा ॥
ज्ञानत्रयं गर्नगतोपि विंदन् संसारपारकनिबक चित्तः॥गर्नस्य पुष्टिं युवयोश्च तुष्टिं युगादिदेवः प्रक रोतुनित्यम् ॥१॥