________________
सप्तमपरिच्छेद.
I
1
वि । अणुपे हि । अणुपासित्रं । तंडुरकरकयाए । कम्मरकयाए । मुरकयाए । बोहिलाजाए । संसारुता रयाए । तिकट्ट । उवसंपद्यित्ताणं विहरामि । अंतो परकस्स जं न वा । न पढिचं । न परित्र्यहि । न पुछि | नाणुपे हियं । नाणुपालि | संते बले । संते वीरिए । संते पुरिसक्कारपरिक्कमे । तस्स थालो एमो पकिमामो । निंदामो गरिहामो । विट्टेमो विसोमो । करणयाए । अनुमो । श्रहारिहं तवोकम्मं । पायवित्तं विद्यामो । तस्स मिठामि डुक्करं ॥ ७ ॥ नमो तेसिं खमासमणाएं । जेहिं इमं वायं 5वा लसंगं गणिपिरुगं । जगवंतं । तं जहा सम्मं कारणं । फासंति । पालंति । प्ररंति । तीरंति किहंति । सम्मं श्रणाए । श्राराहंति । श्रहं च नारामि । तस्स मिठा मिडुक्कमं ॥ ८ ॥
1
1
सुदेव जगवई । नाणावरणीयकम्मसंघायं । तेसिं खवेन सययं । जेसेिं सु सायरे जत्ति ॥ ७ ॥ इति पादिक सूत्र समाप्तं ॥ पाक्षिकामणा ॥
6Dh
वामि खमासमणो पिअं च मे जंने । हाणं तु ठाणं श्रपयंका | जग्गजोगाएं। सुसीलाएं । सु वयाणं । सायरिज्वनायाणं । नाणेणं । दंसणेणं । चरितेां । तवसा । अप्पाणं । जावेमाणाणं । बहुसु ने ने दिवसो पोसहो । परको वकतो | अन्नो ने