________________
सप्तमपरिद.
५७७ णं मुंजते वि अन्ने न समाजाणामि जावजीवाए तिविहं तिविणं मणेणं वायाए काएणं नकरेमि नका रवेमि करतंपि अन्नं न समणुजाणामि तस्सनंते प मिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥ से राश्नोअणे चउबिहे पन्नत्ते दव खित्त काल नावठादवठणं राश्नोत्रणं असणे वा पाणे वा खाश्मे साश्मे वा खित्तणं राईलोअणे समय खित्ते काल णं राश्नोलणे, दिश्रा वा रा वा,नावठणं राश्नोय णे, तित्ते वा कमुए वा कसायले वा अंबिले वा महु रे वा लवणे वा रागेण वा दोसेण वा जमए श्मस्स धम्मस्स केवलि पन्नत्तस्स अहिंसा लकणस्स सच्चाहि हिअस्स विणयमूलस्स खंतिप्पहाणस्स अहिरणसो वमिश्रस्त जवसमप्पनवस्स नवबंजचेर गुत्तस्स अप यमाणस्स जिरका वित्तिअस्स कुरिकसंबलस्स निरग्गि सरणस्स संपरकालिअस्स चत्तदोसस्स गुणग्गा हि स्स निविधारस्सनिवितिलखणस्स पंचमवयजुत्तस्स असं निहिसंचयस्स अविसंवाश्अस्स संसारपारगामि अस्स निवाणगमणपद्यवसाणफलस्त पुर्विअन्नाणयाए असवणयाए अबोहियाए अणनिगमेणं अनिगमेणं वा पमाएणं रागदोस पडिबझयाए बालयाए मोहयाए मंदयाए किड्याए तिगारवगुरुयाए चउकसावएणं पंचिंदिश्रवसट्टेमं पमिपुणंजारिश्राए सायासुकमणुपा लयंतेणं हंवा नवे अन्नेसु वा नबग्गहणेसुवा राश्नो